B 26-22 Pratiṣṭhātantra

Manuscript culture infobox

Filmed in: B 26/22
Title: Pratiṣṭhātantra
Dimensions: 31 x 5 cm x 24 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 276
Acc No.: NAK 1/84
Remarks: folio number uncertain; as Niḥśvāsatantra; B 26/21b?


Reel No. B 26/22

Inventory No. 54944

Title Pratiṣṭhātantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 31.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 122

Lines per Folio 4

Foliation figures in the middle of the left-hand margin of the verso

Scribe Śrīkaṇṭhasūnu

Date of Copying NS 389

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/84

Manuscript Features

Excerpts

«Beginning»

///(sa)ve ||

śaśadharasadṛśasarojñe(!) alake devāṣayānake caraṇo(!) |

śitarajabhāsvarabimalau śaṃbhor nnityaṃ yāṃttu janāḥ

///ābrahmastaṃbhabhuvanaparāttagaṃ |

sa śrīnāthakuleśaḥ śrīkubjikādhidaivo jayati ||

kukāraḥ pā/// taḥ |

kā kālī śivagā vakrā sā śrīkubjijā jayati ||

sṛṣṭā yayā parāvic ca haṃsava

/// (r)ī saṃsthitā pascime gṛhe ||

vedāt paramaṃ śe(!)vaṃ śaivād dakṣiṇam uttamaṃ |

dakṣiṇāt paścimaṃ śreṣṭhaṃ (fol. 1v1–4)


«End»

nityānhikaṃ svagotrāṇām ālitrayam udīritaṃ |

gurucaraṇareṇunā jayena paramārthinaṃ ||

saṃgrahīnaṃ parāmṛtaṃ śrīmatśrīkaṇṭhasūṇu(!)nā |

likhitayajanaśambhoḥ sāram āgṛhya dibye,

sukhaviṣayanidhānaḥ svargamokṣe(!)kahetuḥ |

parataraparabhāyām arcakāḥ yāṃttu vīrāja,

yajayaparayo⌠ga⌡ḥ sarvvayogādhirājaḥ || ❁ || (fol. 121v2–4)

«Colophon»

iti śrīmatpaści(!)śāsanīyanityānhikatilakaṃ samāptaṃ || ❁ ||

ślokāṃka 1400 || samvat 389 phālguni(!) śuklapatipradyāṃ(!) śaniścaravāsare likhitam iti || śrī(svayaṃ) śivagalaṭvālakādhivāśinayo(bukkaṃche)krama ācārya(oṃ)nāyakasya nitatilakapuskaṃ(!) || śubham astu || ❁ || ❁ || (fol. 121v4–122r2)

Microfilm Details

Reel No. B 26/22

Date of Filming 28-09-1970

Exposures 127

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 16-01-2014

Bibliography